Declension table of ?ūrjiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeūrjiṣyamāṇā ūrjiṣyamāṇe ūrjiṣyamāṇāḥ
Vocativeūrjiṣyamāṇe ūrjiṣyamāṇe ūrjiṣyamāṇāḥ
Accusativeūrjiṣyamāṇām ūrjiṣyamāṇe ūrjiṣyamāṇāḥ
Instrumentalūrjiṣyamāṇayā ūrjiṣyamāṇābhyām ūrjiṣyamāṇābhiḥ
Dativeūrjiṣyamāṇāyai ūrjiṣyamāṇābhyām ūrjiṣyamāṇābhyaḥ
Ablativeūrjiṣyamāṇāyāḥ ūrjiṣyamāṇābhyām ūrjiṣyamāṇābhyaḥ
Genitiveūrjiṣyamāṇāyāḥ ūrjiṣyamāṇayoḥ ūrjiṣyamāṇānām
Locativeūrjiṣyamāṇāyām ūrjiṣyamāṇayoḥ ūrjiṣyamāṇāsu

Adverb -ūrjiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria