Declension table of ?ūrjiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeūrjiṣyamāṇam ūrjiṣyamāṇe ūrjiṣyamāṇāni
Vocativeūrjiṣyamāṇa ūrjiṣyamāṇe ūrjiṣyamāṇāni
Accusativeūrjiṣyamāṇam ūrjiṣyamāṇe ūrjiṣyamāṇāni
Instrumentalūrjiṣyamāṇena ūrjiṣyamāṇābhyām ūrjiṣyamāṇaiḥ
Dativeūrjiṣyamāṇāya ūrjiṣyamāṇābhyām ūrjiṣyamāṇebhyaḥ
Ablativeūrjiṣyamāṇāt ūrjiṣyamāṇābhyām ūrjiṣyamāṇebhyaḥ
Genitiveūrjiṣyamāṇasya ūrjiṣyamāṇayoḥ ūrjiṣyamāṇānām
Locativeūrjiṣyamāṇe ūrjiṣyamāṇayoḥ ūrjiṣyamāṇeṣu

Compound ūrjiṣyamāṇa -

Adverb -ūrjiṣyamāṇam -ūrjiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria