Declension table of ?ūrjayitavya

Deva

NeuterSingularDualPlural
Nominativeūrjayitavyam ūrjayitavye ūrjayitavyāni
Vocativeūrjayitavya ūrjayitavye ūrjayitavyāni
Accusativeūrjayitavyam ūrjayitavye ūrjayitavyāni
Instrumentalūrjayitavyena ūrjayitavyābhyām ūrjayitavyaiḥ
Dativeūrjayitavyāya ūrjayitavyābhyām ūrjayitavyebhyaḥ
Ablativeūrjayitavyāt ūrjayitavyābhyām ūrjayitavyebhyaḥ
Genitiveūrjayitavyasya ūrjayitavyayoḥ ūrjayitavyānām
Locativeūrjayitavye ūrjayitavyayoḥ ūrjayitavyeṣu

Compound ūrjayitavya -

Adverb -ūrjayitavyam -ūrjayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria