Declension table of ?ūrjayatā

Deva

FeminineSingularDualPlural
Nominativeūrjayatā ūrjayate ūrjayatāḥ
Vocativeūrjayate ūrjayate ūrjayatāḥ
Accusativeūrjayatām ūrjayate ūrjayatāḥ
Instrumentalūrjayatayā ūrjayatābhyām ūrjayatābhiḥ
Dativeūrjayatāyai ūrjayatābhyām ūrjayatābhyaḥ
Ablativeūrjayatāyāḥ ūrjayatābhyām ūrjayatābhyaḥ
Genitiveūrjayatāyāḥ ūrjayatayoḥ ūrjayatānām
Locativeūrjayatāyām ūrjayatayoḥ ūrjayatāsu

Adverb -ūrjayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria