Declension table of ?ūrjayat

Deva

MasculineSingularDualPlural
Nominativeūrjayan ūrjayantau ūrjayantaḥ
Vocativeūrjayan ūrjayantau ūrjayantaḥ
Accusativeūrjayantam ūrjayantau ūrjayataḥ
Instrumentalūrjayatā ūrjayadbhyām ūrjayadbhiḥ
Dativeūrjayate ūrjayadbhyām ūrjayadbhyaḥ
Ablativeūrjayataḥ ūrjayadbhyām ūrjayadbhyaḥ
Genitiveūrjayataḥ ūrjayatoḥ ūrjayatām
Locativeūrjayati ūrjayatoḥ ūrjayatsu

Compound ūrjayat -

Adverb -ūrjayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria