Declension table of ?ūrjayamānā

Deva

FeminineSingularDualPlural
Nominativeūrjayamānā ūrjayamāne ūrjayamānāḥ
Vocativeūrjayamāne ūrjayamāne ūrjayamānāḥ
Accusativeūrjayamānām ūrjayamāne ūrjayamānāḥ
Instrumentalūrjayamānayā ūrjayamānābhyām ūrjayamānābhiḥ
Dativeūrjayamānāyai ūrjayamānābhyām ūrjayamānābhyaḥ
Ablativeūrjayamānāyāḥ ūrjayamānābhyām ūrjayamānābhyaḥ
Genitiveūrjayamānāyāḥ ūrjayamānayoḥ ūrjayamānānām
Locativeūrjayamānāyām ūrjayamānayoḥ ūrjayamānāsu

Adverb -ūrjayamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria