Declension table of ?ūrjavāha

Deva

MasculineSingularDualPlural
Nominativeūrjavāhaḥ ūrjavāhau ūrjavāhāḥ
Vocativeūrjavāha ūrjavāhau ūrjavāhāḥ
Accusativeūrjavāham ūrjavāhau ūrjavāhān
Instrumentalūrjavāhena ūrjavāhābhyām ūrjavāhaiḥ ūrjavāhebhiḥ
Dativeūrjavāhāya ūrjavāhābhyām ūrjavāhebhyaḥ
Ablativeūrjavāhāt ūrjavāhābhyām ūrjavāhebhyaḥ
Genitiveūrjavāhasya ūrjavāhayoḥ ūrjavāhānām
Locativeūrjavāhe ūrjavāhayoḥ ūrjavāheṣu

Compound ūrjavāha -

Adverb -ūrjavāham -ūrjavāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria