Declension table of ūrjavāha

Deva

MasculineSingularDualPlural
Nominativeūrjavāhaḥ ūrjavāhau ūrjavāhāḥ
Vocativeūrjavāha ūrjavāhau ūrjavāhāḥ
Accusativeūrjavāham ūrjavāhau ūrjavāhān
Instrumentalūrjavāhena ūrjavāhābhyām ūrjavāhaiḥ
Dativeūrjavāhāya ūrjavāhābhyām ūrjavāhebhyaḥ
Ablativeūrjavāhāt ūrjavāhābhyām ūrjavāhebhyaḥ
Genitiveūrjavāhasya ūrjavāhayoḥ ūrjavāhānām
Locativeūrjavāhe ūrjavāhayoḥ ūrjavāheṣu

Compound ūrjavāha -

Adverb -ūrjavāham -ūrjavāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria