Declension table of ?ūrjasvat

Deva

NeuterSingularDualPlural
Nominativeūrjasvat ūrjasvantī ūrjasvatī ūrjasvanti
Vocativeūrjasvat ūrjasvantī ūrjasvatī ūrjasvanti
Accusativeūrjasvat ūrjasvantī ūrjasvatī ūrjasvanti
Instrumentalūrjasvatā ūrjasvadbhyām ūrjasvadbhiḥ
Dativeūrjasvate ūrjasvadbhyām ūrjasvadbhyaḥ
Ablativeūrjasvataḥ ūrjasvadbhyām ūrjasvadbhyaḥ
Genitiveūrjasvataḥ ūrjasvatoḥ ūrjasvatām
Locativeūrjasvati ūrjasvatoḥ ūrjasvatsu

Adverb -ūrjasvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria