Declension table of ?ūrjantī

Deva

FeminineSingularDualPlural
Nominativeūrjantī ūrjantyau ūrjantyaḥ
Vocativeūrjanti ūrjantyau ūrjantyaḥ
Accusativeūrjantīm ūrjantyau ūrjantīḥ
Instrumentalūrjantyā ūrjantībhyām ūrjantībhiḥ
Dativeūrjantyai ūrjantībhyām ūrjantībhyaḥ
Ablativeūrjantyāḥ ūrjantībhyām ūrjantībhyaḥ
Genitiveūrjantyāḥ ūrjantyoḥ ūrjantīnām
Locativeūrjantyām ūrjantyoḥ ūrjantīṣu

Compound ūrjanti - ūrjantī -

Adverb -ūrjanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria