Declension table of ?ūrjanīyā

Deva

FeminineSingularDualPlural
Nominativeūrjanīyā ūrjanīye ūrjanīyāḥ
Vocativeūrjanīye ūrjanīye ūrjanīyāḥ
Accusativeūrjanīyām ūrjanīye ūrjanīyāḥ
Instrumentalūrjanīyayā ūrjanīyābhyām ūrjanīyābhiḥ
Dativeūrjanīyāyai ūrjanīyābhyām ūrjanīyābhyaḥ
Ablativeūrjanīyāyāḥ ūrjanīyābhyām ūrjanīyābhyaḥ
Genitiveūrjanīyāyāḥ ūrjanīyayoḥ ūrjanīyānām
Locativeūrjanīyāyām ūrjanīyayoḥ ūrjanīyāsu

Adverb -ūrjanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria