Declension table of ?ūrjanīya

Deva

MasculineSingularDualPlural
Nominativeūrjanīyaḥ ūrjanīyau ūrjanīyāḥ
Vocativeūrjanīya ūrjanīyau ūrjanīyāḥ
Accusativeūrjanīyam ūrjanīyau ūrjanīyān
Instrumentalūrjanīyena ūrjanīyābhyām ūrjanīyaiḥ ūrjanīyebhiḥ
Dativeūrjanīyāya ūrjanīyābhyām ūrjanīyebhyaḥ
Ablativeūrjanīyāt ūrjanīyābhyām ūrjanīyebhyaḥ
Genitiveūrjanīyasya ūrjanīyayoḥ ūrjanīyānām
Locativeūrjanīye ūrjanīyayoḥ ūrjanīyeṣu

Compound ūrjanīya -

Adverb -ūrjanīyam -ūrjanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria