Declension table of ?ūrjāvat

Deva

MasculineSingularDualPlural
Nominativeūrjāvān ūrjāvantau ūrjāvantaḥ
Vocativeūrjāvan ūrjāvantau ūrjāvantaḥ
Accusativeūrjāvantam ūrjāvantau ūrjāvataḥ
Instrumentalūrjāvatā ūrjāvadbhyām ūrjāvadbhiḥ
Dativeūrjāvate ūrjāvadbhyām ūrjāvadbhyaḥ
Ablativeūrjāvataḥ ūrjāvadbhyām ūrjāvadbhyaḥ
Genitiveūrjāvataḥ ūrjāvatoḥ ūrjāvatām
Locativeūrjāvati ūrjāvatoḥ ūrjāvatsu

Compound ūrjāvat -

Adverb -ūrjāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria