Declension table of ?ūrgya

Deva

MasculineSingularDualPlural
Nominativeūrgyaḥ ūrgyau ūrgyāḥ
Vocativeūrgya ūrgyau ūrgyāḥ
Accusativeūrgyam ūrgyau ūrgyān
Instrumentalūrgyeṇa ūrgyābhyām ūrgyaiḥ ūrgyebhiḥ
Dativeūrgyāya ūrgyābhyām ūrgyebhyaḥ
Ablativeūrgyāt ūrgyābhyām ūrgyebhyaḥ
Genitiveūrgyasya ūrgyayoḥ ūrgyāṇām
Locativeūrgye ūrgyayoḥ ūrgyeṣu

Compound ūrgya -

Adverb -ūrgyam -ūrgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria