Declension table of ?ūrdyamānā

Deva

FeminineSingularDualPlural
Nominativeūrdyamānā ūrdyamāne ūrdyamānāḥ
Vocativeūrdyamāne ūrdyamāne ūrdyamānāḥ
Accusativeūrdyamānām ūrdyamāne ūrdyamānāḥ
Instrumentalūrdyamānayā ūrdyamānābhyām ūrdyamānābhiḥ
Dativeūrdyamānāyai ūrdyamānābhyām ūrdyamānābhyaḥ
Ablativeūrdyamānāyāḥ ūrdyamānābhyām ūrdyamānābhyaḥ
Genitiveūrdyamānāyāḥ ūrdyamānayoḥ ūrdyamānānām
Locativeūrdyamānāyām ūrdyamānayoḥ ūrdyamānāsu

Adverb -ūrdyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria