Declension table of ?ūrditavyā

Deva

FeminineSingularDualPlural
Nominativeūrditavyā ūrditavye ūrditavyāḥ
Vocativeūrditavye ūrditavye ūrditavyāḥ
Accusativeūrditavyām ūrditavye ūrditavyāḥ
Instrumentalūrditavyayā ūrditavyābhyām ūrditavyābhiḥ
Dativeūrditavyāyai ūrditavyābhyām ūrditavyābhyaḥ
Ablativeūrditavyāyāḥ ūrditavyābhyām ūrditavyābhyaḥ
Genitiveūrditavyāyāḥ ūrditavyayoḥ ūrditavyānām
Locativeūrditavyāyām ūrditavyayoḥ ūrditavyāsu

Adverb -ūrditavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria