Declension table of ?ūrditavya

Deva

NeuterSingularDualPlural
Nominativeūrditavyam ūrditavye ūrditavyāni
Vocativeūrditavya ūrditavye ūrditavyāni
Accusativeūrditavyam ūrditavye ūrditavyāni
Instrumentalūrditavyena ūrditavyābhyām ūrditavyaiḥ
Dativeūrditavyāya ūrditavyābhyām ūrditavyebhyaḥ
Ablativeūrditavyāt ūrditavyābhyām ūrditavyebhyaḥ
Genitiveūrditavyasya ūrditavyayoḥ ūrditavyānām
Locativeūrditavye ūrditavyayoḥ ūrditavyeṣu

Compound ūrditavya -

Adverb -ūrditavyam -ūrditavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria