Declension table of ?ūrditavya

Deva

MasculineSingularDualPlural
Nominativeūrditavyaḥ ūrditavyau ūrditavyāḥ
Vocativeūrditavya ūrditavyau ūrditavyāḥ
Accusativeūrditavyam ūrditavyau ūrditavyān
Instrumentalūrditavyena ūrditavyābhyām ūrditavyaiḥ ūrditavyebhiḥ
Dativeūrditavyāya ūrditavyābhyām ūrditavyebhyaḥ
Ablativeūrditavyāt ūrditavyābhyām ūrditavyebhyaḥ
Genitiveūrditavyasya ūrditavyayoḥ ūrditavyānām
Locativeūrditavye ūrditavyayoḥ ūrditavyeṣu

Compound ūrditavya -

Adverb -ūrditavyam -ūrditavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria