Declension table of ?ūrditavatī

Deva

FeminineSingularDualPlural
Nominativeūrditavatī ūrditavatyau ūrditavatyaḥ
Vocativeūrditavati ūrditavatyau ūrditavatyaḥ
Accusativeūrditavatīm ūrditavatyau ūrditavatīḥ
Instrumentalūrditavatyā ūrditavatībhyām ūrditavatībhiḥ
Dativeūrditavatyai ūrditavatībhyām ūrditavatībhyaḥ
Ablativeūrditavatyāḥ ūrditavatībhyām ūrditavatībhyaḥ
Genitiveūrditavatyāḥ ūrditavatyoḥ ūrditavatīnām
Locativeūrditavatyām ūrditavatyoḥ ūrditavatīṣu

Compound ūrditavati - ūrditavatī -

Adverb -ūrditavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria