Declension table of ?ūrditavat

Deva

NeuterSingularDualPlural
Nominativeūrditavat ūrditavantī ūrditavatī ūrditavanti
Vocativeūrditavat ūrditavantī ūrditavatī ūrditavanti
Accusativeūrditavat ūrditavantī ūrditavatī ūrditavanti
Instrumentalūrditavatā ūrditavadbhyām ūrditavadbhiḥ
Dativeūrditavate ūrditavadbhyām ūrditavadbhyaḥ
Ablativeūrditavataḥ ūrditavadbhyām ūrditavadbhyaḥ
Genitiveūrditavataḥ ūrditavatoḥ ūrditavatām
Locativeūrditavati ūrditavatoḥ ūrditavatsu

Adverb -ūrditavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria