Declension table of ?ūrditavat

Deva

MasculineSingularDualPlural
Nominativeūrditavān ūrditavantau ūrditavantaḥ
Vocativeūrditavan ūrditavantau ūrditavantaḥ
Accusativeūrditavantam ūrditavantau ūrditavataḥ
Instrumentalūrditavatā ūrditavadbhyām ūrditavadbhiḥ
Dativeūrditavate ūrditavadbhyām ūrditavadbhyaḥ
Ablativeūrditavataḥ ūrditavadbhyām ūrditavadbhyaḥ
Genitiveūrditavataḥ ūrditavatoḥ ūrditavatām
Locativeūrditavati ūrditavatoḥ ūrditavatsu

Compound ūrditavat -

Adverb -ūrditavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria