Declension table of ?ūrdiṣyat

Deva

MasculineSingularDualPlural
Nominativeūrdiṣyan ūrdiṣyantau ūrdiṣyantaḥ
Vocativeūrdiṣyan ūrdiṣyantau ūrdiṣyantaḥ
Accusativeūrdiṣyantam ūrdiṣyantau ūrdiṣyataḥ
Instrumentalūrdiṣyatā ūrdiṣyadbhyām ūrdiṣyadbhiḥ
Dativeūrdiṣyate ūrdiṣyadbhyām ūrdiṣyadbhyaḥ
Ablativeūrdiṣyataḥ ūrdiṣyadbhyām ūrdiṣyadbhyaḥ
Genitiveūrdiṣyataḥ ūrdiṣyatoḥ ūrdiṣyatām
Locativeūrdiṣyati ūrdiṣyatoḥ ūrdiṣyatsu

Compound ūrdiṣyat -

Adverb -ūrdiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria