सुबन्तावली ?ऊर्दिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाऊर्दिष्यन्ती ऊर्दिष्यन्त्यौ ऊर्दिष्यन्त्यः
सम्बोधनम्ऊर्दिष्यन्ति ऊर्दिष्यन्त्यौ ऊर्दिष्यन्त्यः
द्वितीयाऊर्दिष्यन्तीम् ऊर्दिष्यन्त्यौ ऊर्दिष्यन्तीः
तृतीयाऊर्दिष्यन्त्या ऊर्दिष्यन्तीभ्याम् ऊर्दिष्यन्तीभिः
चतुर्थीऊर्दिष्यन्त्यै ऊर्दिष्यन्तीभ्याम् ऊर्दिष्यन्तीभ्यः
पञ्चमीऊर्दिष्यन्त्याः ऊर्दिष्यन्तीभ्याम् ऊर्दिष्यन्तीभ्यः
षष्ठीऊर्दिष्यन्त्याः ऊर्दिष्यन्त्योः ऊर्दिष्यन्तीनाम्
सप्तमीऊर्दिष्यन्त्याम् ऊर्दिष्यन्त्योः ऊर्दिष्यन्तीषु

समास ऊर्दिष्यन्ति ऊर्दिष्यन्ती

अव्यय ॰ऊर्दिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria