Declension table of ?ūrdiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeūrdiṣyamāṇā ūrdiṣyamāṇe ūrdiṣyamāṇāḥ
Vocativeūrdiṣyamāṇe ūrdiṣyamāṇe ūrdiṣyamāṇāḥ
Accusativeūrdiṣyamāṇām ūrdiṣyamāṇe ūrdiṣyamāṇāḥ
Instrumentalūrdiṣyamāṇayā ūrdiṣyamāṇābhyām ūrdiṣyamāṇābhiḥ
Dativeūrdiṣyamāṇāyai ūrdiṣyamāṇābhyām ūrdiṣyamāṇābhyaḥ
Ablativeūrdiṣyamāṇāyāḥ ūrdiṣyamāṇābhyām ūrdiṣyamāṇābhyaḥ
Genitiveūrdiṣyamāṇāyāḥ ūrdiṣyamāṇayoḥ ūrdiṣyamāṇānām
Locativeūrdiṣyamāṇāyām ūrdiṣyamāṇayoḥ ūrdiṣyamāṇāsu

Adverb -ūrdiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria