Declension table of ?ūrdiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeūrdiṣyamāṇam ūrdiṣyamāṇe ūrdiṣyamāṇāni
Vocativeūrdiṣyamāṇa ūrdiṣyamāṇe ūrdiṣyamāṇāni
Accusativeūrdiṣyamāṇam ūrdiṣyamāṇe ūrdiṣyamāṇāni
Instrumentalūrdiṣyamāṇena ūrdiṣyamāṇābhyām ūrdiṣyamāṇaiḥ
Dativeūrdiṣyamāṇāya ūrdiṣyamāṇābhyām ūrdiṣyamāṇebhyaḥ
Ablativeūrdiṣyamāṇāt ūrdiṣyamāṇābhyām ūrdiṣyamāṇebhyaḥ
Genitiveūrdiṣyamāṇasya ūrdiṣyamāṇayoḥ ūrdiṣyamāṇānām
Locativeūrdiṣyamāṇe ūrdiṣyamāṇayoḥ ūrdiṣyamāṇeṣu

Compound ūrdiṣyamāṇa -

Adverb -ūrdiṣyamāṇam -ūrdiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria