Declension table of ?ūrdiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeūrdiṣyamāṇaḥ ūrdiṣyamāṇau ūrdiṣyamāṇāḥ
Vocativeūrdiṣyamāṇa ūrdiṣyamāṇau ūrdiṣyamāṇāḥ
Accusativeūrdiṣyamāṇam ūrdiṣyamāṇau ūrdiṣyamāṇān
Instrumentalūrdiṣyamāṇena ūrdiṣyamāṇābhyām ūrdiṣyamāṇaiḥ ūrdiṣyamāṇebhiḥ
Dativeūrdiṣyamāṇāya ūrdiṣyamāṇābhyām ūrdiṣyamāṇebhyaḥ
Ablativeūrdiṣyamāṇāt ūrdiṣyamāṇābhyām ūrdiṣyamāṇebhyaḥ
Genitiveūrdiṣyamāṇasya ūrdiṣyamāṇayoḥ ūrdiṣyamāṇānām
Locativeūrdiṣyamāṇe ūrdiṣyamāṇayoḥ ūrdiṣyamāṇeṣu

Compound ūrdiṣyamāṇa -

Adverb -ūrdiṣyamāṇam -ūrdiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria