सुबन्तावली ?ऊर्दिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाऊर्दिष्यमाणः ऊर्दिष्यमाणौ ऊर्दिष्यमाणाः
सम्बोधनम्ऊर्दिष्यमाण ऊर्दिष्यमाणौ ऊर्दिष्यमाणाः
द्वितीयाऊर्दिष्यमाणम् ऊर्दिष्यमाणौ ऊर्दिष्यमाणान्
तृतीयाऊर्दिष्यमाणेन ऊर्दिष्यमाणाभ्याम् ऊर्दिष्यमाणैः ऊर्दिष्यमाणेभिः
चतुर्थीऊर्दिष्यमाणाय ऊर्दिष्यमाणाभ्याम् ऊर्दिष्यमाणेभ्यः
पञ्चमीऊर्दिष्यमाणात् ऊर्दिष्यमाणाभ्याम् ऊर्दिष्यमाणेभ्यः
षष्ठीऊर्दिष्यमाणस्य ऊर्दिष्यमाणयोः ऊर्दिष्यमाणानाम्
सप्तमीऊर्दिष्यमाणे ऊर्दिष्यमाणयोः ऊर्दिष्यमाणेषु

समास ऊर्दिष्यमाण

अव्यय ॰ऊर्दिष्यमाणम् ॰ऊर्दिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria