Declension table of ?ūrdhvocchvāsin

Deva

NeuterSingularDualPlural
Nominativeūrdhvocchvāsi ūrdhvocchvāsinī ūrdhvocchvāsīni
Vocativeūrdhvocchvāsin ūrdhvocchvāsi ūrdhvocchvāsinī ūrdhvocchvāsīni
Accusativeūrdhvocchvāsi ūrdhvocchvāsinī ūrdhvocchvāsīni
Instrumentalūrdhvocchvāsinā ūrdhvocchvāsibhyām ūrdhvocchvāsibhiḥ
Dativeūrdhvocchvāsine ūrdhvocchvāsibhyām ūrdhvocchvāsibhyaḥ
Ablativeūrdhvocchvāsinaḥ ūrdhvocchvāsibhyām ūrdhvocchvāsibhyaḥ
Genitiveūrdhvocchvāsinaḥ ūrdhvocchvāsinoḥ ūrdhvocchvāsinām
Locativeūrdhvocchvāsini ūrdhvocchvāsinoḥ ūrdhvocchvāsiṣu

Compound ūrdhvocchvāsi -

Adverb -ūrdhvocchvāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria