Declension table of ?ūrdhvaveṇīdhara

Deva

MasculineSingularDualPlural
Nominativeūrdhvaveṇīdharaḥ ūrdhvaveṇīdharau ūrdhvaveṇīdharāḥ
Vocativeūrdhvaveṇīdhara ūrdhvaveṇīdharau ūrdhvaveṇīdharāḥ
Accusativeūrdhvaveṇīdharam ūrdhvaveṇīdharau ūrdhvaveṇīdharān
Instrumentalūrdhvaveṇīdhareṇa ūrdhvaveṇīdharābhyām ūrdhvaveṇīdharaiḥ ūrdhvaveṇīdharebhiḥ
Dativeūrdhvaveṇīdharāya ūrdhvaveṇīdharābhyām ūrdhvaveṇīdharebhyaḥ
Ablativeūrdhvaveṇīdharāt ūrdhvaveṇīdharābhyām ūrdhvaveṇīdharebhyaḥ
Genitiveūrdhvaveṇīdharasya ūrdhvaveṇīdharayoḥ ūrdhvaveṇīdharāṇām
Locativeūrdhvaveṇīdhare ūrdhvaveṇīdharayoḥ ūrdhvaveṇīdhareṣu

Compound ūrdhvaveṇīdhara -

Adverb -ūrdhvaveṇīdharam -ūrdhvaveṇīdharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria