Declension table of ?ūrdhvavāta

Deva

MasculineSingularDualPlural
Nominativeūrdhvavātaḥ ūrdhvavātau ūrdhvavātāḥ
Vocativeūrdhvavāta ūrdhvavātau ūrdhvavātāḥ
Accusativeūrdhvavātam ūrdhvavātau ūrdhvavātān
Instrumentalūrdhvavātena ūrdhvavātābhyām ūrdhvavātaiḥ ūrdhvavātebhiḥ
Dativeūrdhvavātāya ūrdhvavātābhyām ūrdhvavātebhyaḥ
Ablativeūrdhvavātāt ūrdhvavātābhyām ūrdhvavātebhyaḥ
Genitiveūrdhvavātasya ūrdhvavātayoḥ ūrdhvavātānām
Locativeūrdhvavāte ūrdhvavātayoḥ ūrdhvavāteṣu

Compound ūrdhvavāta -

Adverb -ūrdhvavātam -ūrdhvavātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria