Declension table of ?ūrdhvavāsya

Deva

NeuterSingularDualPlural
Nominativeūrdhvavāsyam ūrdhvavāsye ūrdhvavāsyāni
Vocativeūrdhvavāsya ūrdhvavāsye ūrdhvavāsyāni
Accusativeūrdhvavāsyam ūrdhvavāsye ūrdhvavāsyāni
Instrumentalūrdhvavāsyena ūrdhvavāsyābhyām ūrdhvavāsyaiḥ
Dativeūrdhvavāsyāya ūrdhvavāsyābhyām ūrdhvavāsyebhyaḥ
Ablativeūrdhvavāsyāt ūrdhvavāsyābhyām ūrdhvavāsyebhyaḥ
Genitiveūrdhvavāsyasya ūrdhvavāsyayoḥ ūrdhvavāsyānām
Locativeūrdhvavāsye ūrdhvavāsyayoḥ ūrdhvavāsyeṣu

Compound ūrdhvavāsya -

Adverb -ūrdhvavāsyam -ūrdhvavāsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria