Declension table of ?ūrdhvavāsin

Deva

MasculineSingularDualPlural
Nominativeūrdhvavāsī ūrdhvavāsinau ūrdhvavāsinaḥ
Vocativeūrdhvavāsin ūrdhvavāsinau ūrdhvavāsinaḥ
Accusativeūrdhvavāsinam ūrdhvavāsinau ūrdhvavāsinaḥ
Instrumentalūrdhvavāsinā ūrdhvavāsibhyām ūrdhvavāsibhiḥ
Dativeūrdhvavāsine ūrdhvavāsibhyām ūrdhvavāsibhyaḥ
Ablativeūrdhvavāsinaḥ ūrdhvavāsibhyām ūrdhvavāsibhyaḥ
Genitiveūrdhvavāsinaḥ ūrdhvavāsinoḥ ūrdhvavāsinām
Locativeūrdhvavāsini ūrdhvavāsinoḥ ūrdhvavāsiṣu

Compound ūrdhvavāsi -

Adverb -ūrdhvavāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria