Declension table of ?ūrdhvavāla

Deva

NeuterSingularDualPlural
Nominativeūrdhvavālam ūrdhvavāle ūrdhvavālāni
Vocativeūrdhvavāla ūrdhvavāle ūrdhvavālāni
Accusativeūrdhvavālam ūrdhvavāle ūrdhvavālāni
Instrumentalūrdhvavālena ūrdhvavālābhyām ūrdhvavālaiḥ
Dativeūrdhvavālāya ūrdhvavālābhyām ūrdhvavālebhyaḥ
Ablativeūrdhvavālāt ūrdhvavālābhyām ūrdhvavālebhyaḥ
Genitiveūrdhvavālasya ūrdhvavālayoḥ ūrdhvavālānām
Locativeūrdhvavāle ūrdhvavālayoḥ ūrdhvavāleṣu

Compound ūrdhvavāla -

Adverb -ūrdhvavālam -ūrdhvavālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria