Declension table of ?ūrdhvavṛtā

Deva

FeminineSingularDualPlural
Nominativeūrdhvavṛtā ūrdhvavṛte ūrdhvavṛtāḥ
Vocativeūrdhvavṛte ūrdhvavṛte ūrdhvavṛtāḥ
Accusativeūrdhvavṛtām ūrdhvavṛte ūrdhvavṛtāḥ
Instrumentalūrdhvavṛtayā ūrdhvavṛtābhyām ūrdhvavṛtābhiḥ
Dativeūrdhvavṛtāyai ūrdhvavṛtābhyām ūrdhvavṛtābhyaḥ
Ablativeūrdhvavṛtāyāḥ ūrdhvavṛtābhyām ūrdhvavṛtābhyaḥ
Genitiveūrdhvavṛtāyāḥ ūrdhvavṛtayoḥ ūrdhvavṛtānām
Locativeūrdhvavṛtāyām ūrdhvavṛtayoḥ ūrdhvavṛtāsu

Adverb -ūrdhvavṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria