Declension table of ?ūrdhvatā

Deva

FeminineSingularDualPlural
Nominativeūrdhvatā ūrdhvate ūrdhvatāḥ
Vocativeūrdhvate ūrdhvate ūrdhvatāḥ
Accusativeūrdhvatām ūrdhvate ūrdhvatāḥ
Instrumentalūrdhvatayā ūrdhvatābhyām ūrdhvatābhiḥ
Dativeūrdhvatāyai ūrdhvatābhyām ūrdhvatābhyaḥ
Ablativeūrdhvatāyāḥ ūrdhvatābhyām ūrdhvatābhyaḥ
Genitiveūrdhvatāyāḥ ūrdhvatayoḥ ūrdhvatānām
Locativeūrdhvatāyām ūrdhvatayoḥ ūrdhvatāsu

Adverb -ūrdhvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria