Declension table of ūrdhvatāṇḍava

Deva

MasculineSingularDualPlural
Nominativeūrdhvatāṇḍavaḥ ūrdhvatāṇḍavau ūrdhvatāṇḍavāḥ
Vocativeūrdhvatāṇḍava ūrdhvatāṇḍavau ūrdhvatāṇḍavāḥ
Accusativeūrdhvatāṇḍavam ūrdhvatāṇḍavau ūrdhvatāṇḍavān
Instrumentalūrdhvatāṇḍavena ūrdhvatāṇḍavābhyām ūrdhvatāṇḍavaiḥ ūrdhvatāṇḍavebhiḥ
Dativeūrdhvatāṇḍavāya ūrdhvatāṇḍavābhyām ūrdhvatāṇḍavebhyaḥ
Ablativeūrdhvatāṇḍavāt ūrdhvatāṇḍavābhyām ūrdhvatāṇḍavebhyaḥ
Genitiveūrdhvatāṇḍavasya ūrdhvatāṇḍavayoḥ ūrdhvatāṇḍavānām
Locativeūrdhvatāṇḍave ūrdhvatāṇḍavayoḥ ūrdhvatāṇḍaveṣu

Compound ūrdhvatāṇḍava -

Adverb -ūrdhvatāṇḍavam -ūrdhvatāṇḍavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria