सुबन्तावली ?ऊर्ध्वस्वप्न

Roma

पुमान्एकद्विबहु
प्रथमाऊर्ध्वस्वप्नः ऊर्ध्वस्वप्नौ ऊर्ध्वस्वप्नाः
सम्बोधनम्ऊर्ध्वस्वप्न ऊर्ध्वस्वप्नौ ऊर्ध्वस्वप्नाः
द्वितीयाऊर्ध्वस्वप्नम् ऊर्ध्वस्वप्नौ ऊर्ध्वस्वप्नान्
तृतीयाऊर्ध्वस्वप्नेन ऊर्ध्वस्वप्नाभ्याम् ऊर्ध्वस्वप्नैः ऊर्ध्वस्वप्नेभिः
चतुर्थीऊर्ध्वस्वप्नाय ऊर्ध्वस्वप्नाभ्याम् ऊर्ध्वस्वप्नेभ्यः
पञ्चमीऊर्ध्वस्वप्नात् ऊर्ध्वस्वप्नाभ्याम् ऊर्ध्वस्वप्नेभ्यः
षष्ठीऊर्ध्वस्वप्नस्य ऊर्ध्वस्वप्नयोः ऊर्ध्वस्वप्नानाम्
सप्तमीऊर्ध्वस्वप्ने ऊर्ध्वस्वप्नयोः ऊर्ध्वस्वप्नेषु

समास ऊर्ध्वस्वप्न

अव्यय ॰ऊर्ध्वस्वप्नम् ॰ऊर्ध्वस्वप्नात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria