Declension table of ūrdhvasthitiDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ūrdhvasthitiḥ | ūrdhvasthitī | ūrdhvasthitayaḥ |
Vocative | ūrdhvasthite | ūrdhvasthitī | ūrdhvasthitayaḥ |
Accusative | ūrdhvasthitim | ūrdhvasthitī | ūrdhvasthitīḥ |
Instrumental | ūrdhvasthityā | ūrdhvasthitibhyām | ūrdhvasthitibhiḥ |
Dative | ūrdhvasthityai ūrdhvasthitaye | ūrdhvasthitibhyām | ūrdhvasthitibhyaḥ |
Ablative | ūrdhvasthityāḥ ūrdhvasthiteḥ | ūrdhvasthitibhyām | ūrdhvasthitibhyaḥ |
Genitive | ūrdhvasthityāḥ ūrdhvasthiteḥ | ūrdhvasthityoḥ | ūrdhvasthitīnām |
Locative | ūrdhvasthityām ūrdhvasthitau | ūrdhvasthityoḥ | ūrdhvasthitiṣu |