Declension table of ?ūrdhvasadman

Deva

MasculineSingularDualPlural
Nominativeūrdhvasadmā ūrdhvasadmānau ūrdhvasadmānaḥ
Vocativeūrdhvasadman ūrdhvasadmānau ūrdhvasadmānaḥ
Accusativeūrdhvasadmānam ūrdhvasadmānau ūrdhvasadmanaḥ
Instrumentalūrdhvasadmanā ūrdhvasadmabhyām ūrdhvasadmabhiḥ
Dativeūrdhvasadmane ūrdhvasadmabhyām ūrdhvasadmabhyaḥ
Ablativeūrdhvasadmanaḥ ūrdhvasadmabhyām ūrdhvasadmabhyaḥ
Genitiveūrdhvasadmanaḥ ūrdhvasadmanoḥ ūrdhvasadmanām
Locativeūrdhvasadmani ūrdhvasadmanoḥ ūrdhvasadmasu

Compound ūrdhvasadma -

Adverb -ūrdhvasadmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria