Declension table of ?ūrdhvasadā

Deva

FeminineSingularDualPlural
Nominativeūrdhvasadā ūrdhvasade ūrdhvasadāḥ
Vocativeūrdhvasade ūrdhvasade ūrdhvasadāḥ
Accusativeūrdhvasadām ūrdhvasade ūrdhvasadāḥ
Instrumentalūrdhvasadayā ūrdhvasadābhyām ūrdhvasadābhiḥ
Dativeūrdhvasadāyai ūrdhvasadābhyām ūrdhvasadābhyaḥ
Ablativeūrdhvasadāyāḥ ūrdhvasadābhyām ūrdhvasadābhyaḥ
Genitiveūrdhvasadāyāḥ ūrdhvasadayoḥ ūrdhvasadānām
Locativeūrdhvasadāyām ūrdhvasadayoḥ ūrdhvasadāsu

Adverb -ūrdhvasadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria