Declension table of ?ūrdhvaromaṇā

Deva

FeminineSingularDualPlural
Nominativeūrdhvaromaṇā ūrdhvaromaṇe ūrdhvaromaṇāḥ
Vocativeūrdhvaromaṇe ūrdhvaromaṇe ūrdhvaromaṇāḥ
Accusativeūrdhvaromaṇām ūrdhvaromaṇe ūrdhvaromaṇāḥ
Instrumentalūrdhvaromaṇayā ūrdhvaromaṇābhyām ūrdhvaromaṇābhiḥ
Dativeūrdhvaromaṇāyai ūrdhvaromaṇābhyām ūrdhvaromaṇābhyaḥ
Ablativeūrdhvaromaṇāyāḥ ūrdhvaromaṇābhyām ūrdhvaromaṇābhyaḥ
Genitiveūrdhvaromaṇāyāḥ ūrdhvaromaṇayoḥ ūrdhvaromaṇānām
Locativeūrdhvaromaṇāyām ūrdhvaromaṇayoḥ ūrdhvaromaṇāsu

Adverb -ūrdhvaromaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria