सुबन्तावली ?ऊर्ध्वरेतस्तीर्थ

Roma

नपुंसकम्एकद्विबहु
प्रथमाऊर्ध्वरेतस्तीर्थम् ऊर्ध्वरेतस्तीर्थे ऊर्ध्वरेतस्तीर्थानि
सम्बोधनम्ऊर्ध्वरेतस्तीर्थ ऊर्ध्वरेतस्तीर्थे ऊर्ध्वरेतस्तीर्थानि
द्वितीयाऊर्ध्वरेतस्तीर्थम् ऊर्ध्वरेतस्तीर्थे ऊर्ध्वरेतस्तीर्थानि
तृतीयाऊर्ध्वरेतस्तीर्थेन ऊर्ध्वरेतस्तीर्थाभ्याम् ऊर्ध्वरेतस्तीर्थैः
चतुर्थीऊर्ध्वरेतस्तीर्थाय ऊर्ध्वरेतस्तीर्थाभ्याम् ऊर्ध्वरेतस्तीर्थेभ्यः
पञ्चमीऊर्ध्वरेतस्तीर्थात् ऊर्ध्वरेतस्तीर्थाभ्याम् ऊर्ध्वरेतस्तीर्थेभ्यः
षष्ठीऊर्ध्वरेतस्तीर्थस्य ऊर्ध्वरेतस्तीर्थयोः ऊर्ध्वरेतस्तीर्थानाम्
सप्तमीऊर्ध्वरेतस्तीर्थे ऊर्ध्वरेतस्तीर्थयोः ऊर्ध्वरेतस्तीर्थेषु

समास ऊर्ध्वरेतस्तीर्थ

अव्यय ॰ऊर्ध्वरेतस्तीर्थम् ॰ऊर्ध्वरेतस्तीर्थात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria