Declension table of ūrdhvapuṇḍra

Deva

NeuterSingularDualPlural
Nominativeūrdhvapuṇḍram ūrdhvapuṇḍre ūrdhvapuṇḍrāṇi
Vocativeūrdhvapuṇḍra ūrdhvapuṇḍre ūrdhvapuṇḍrāṇi
Accusativeūrdhvapuṇḍram ūrdhvapuṇḍre ūrdhvapuṇḍrāṇi
Instrumentalūrdhvapuṇḍreṇa ūrdhvapuṇḍrābhyām ūrdhvapuṇḍraiḥ
Dativeūrdhvapuṇḍrāya ūrdhvapuṇḍrābhyām ūrdhvapuṇḍrebhyaḥ
Ablativeūrdhvapuṇḍrāt ūrdhvapuṇḍrābhyām ūrdhvapuṇḍrebhyaḥ
Genitiveūrdhvapuṇḍrasya ūrdhvapuṇḍrayoḥ ūrdhvapuṇḍrāṇām
Locativeūrdhvapuṇḍre ūrdhvapuṇḍrayoḥ ūrdhvapuṇḍreṣu

Compound ūrdhvapuṇḍra -

Adverb -ūrdhvapuṇḍram -ūrdhvapuṇḍrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria