Declension table of ?ūrdhvapravarṣiṇī

Deva

FeminineSingularDualPlural
Nominativeūrdhvapravarṣiṇī ūrdhvapravarṣiṇyau ūrdhvapravarṣiṇyaḥ
Vocativeūrdhvapravarṣiṇi ūrdhvapravarṣiṇyau ūrdhvapravarṣiṇyaḥ
Accusativeūrdhvapravarṣiṇīm ūrdhvapravarṣiṇyau ūrdhvapravarṣiṇīḥ
Instrumentalūrdhvapravarṣiṇyā ūrdhvapravarṣiṇībhyām ūrdhvapravarṣiṇībhiḥ
Dativeūrdhvapravarṣiṇyai ūrdhvapravarṣiṇībhyām ūrdhvapravarṣiṇībhyaḥ
Ablativeūrdhvapravarṣiṇyāḥ ūrdhvapravarṣiṇībhyām ūrdhvapravarṣiṇībhyaḥ
Genitiveūrdhvapravarṣiṇyāḥ ūrdhvapravarṣiṇyoḥ ūrdhvapravarṣiṇīnām
Locativeūrdhvapravarṣiṇyām ūrdhvapravarṣiṇyoḥ ūrdhvapravarṣiṇīṣu

Compound ūrdhvapravarṣiṇi - ūrdhvapravarṣiṇī -

Adverb -ūrdhvapravarṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria