Declension table of ?ūrdhvapramāṇa

Deva

NeuterSingularDualPlural
Nominativeūrdhvapramāṇam ūrdhvapramāṇe ūrdhvapramāṇāni
Vocativeūrdhvapramāṇa ūrdhvapramāṇe ūrdhvapramāṇāni
Accusativeūrdhvapramāṇam ūrdhvapramāṇe ūrdhvapramāṇāni
Instrumentalūrdhvapramāṇena ūrdhvapramāṇābhyām ūrdhvapramāṇaiḥ
Dativeūrdhvapramāṇāya ūrdhvapramāṇābhyām ūrdhvapramāṇebhyaḥ
Ablativeūrdhvapramāṇāt ūrdhvapramāṇābhyām ūrdhvapramāṇebhyaḥ
Genitiveūrdhvapramāṇasya ūrdhvapramāṇayoḥ ūrdhvapramāṇānām
Locativeūrdhvapramāṇe ūrdhvapramāṇayoḥ ūrdhvapramāṇeṣu

Compound ūrdhvapramāṇa -

Adverb -ūrdhvapramāṇam -ūrdhvapramāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria