Declension table of ?ūrdhvapavitra

Deva

NeuterSingularDualPlural
Nominativeūrdhvapavitram ūrdhvapavitre ūrdhvapavitrāṇi
Vocativeūrdhvapavitra ūrdhvapavitre ūrdhvapavitrāṇi
Accusativeūrdhvapavitram ūrdhvapavitre ūrdhvapavitrāṇi
Instrumentalūrdhvapavitreṇa ūrdhvapavitrābhyām ūrdhvapavitraiḥ
Dativeūrdhvapavitrāya ūrdhvapavitrābhyām ūrdhvapavitrebhyaḥ
Ablativeūrdhvapavitrāt ūrdhvapavitrābhyām ūrdhvapavitrebhyaḥ
Genitiveūrdhvapavitrasya ūrdhvapavitrayoḥ ūrdhvapavitrāṇām
Locativeūrdhvapavitre ūrdhvapavitrayoḥ ūrdhvapavitreṣu

Compound ūrdhvapavitra -

Adverb -ūrdhvapavitram -ūrdhvapavitrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria