Declension table of ūrdhvapātana

Deva

NeuterSingularDualPlural
Nominativeūrdhvapātanam ūrdhvapātane ūrdhvapātanāni
Vocativeūrdhvapātana ūrdhvapātane ūrdhvapātanāni
Accusativeūrdhvapātanam ūrdhvapātane ūrdhvapātanāni
Instrumentalūrdhvapātanena ūrdhvapātanābhyām ūrdhvapātanaiḥ
Dativeūrdhvapātanāya ūrdhvapātanābhyām ūrdhvapātanebhyaḥ
Ablativeūrdhvapātanāt ūrdhvapātanābhyām ūrdhvapātanebhyaḥ
Genitiveūrdhvapātanasya ūrdhvapātanayoḥ ūrdhvapātanānām
Locativeūrdhvapātane ūrdhvapātanayoḥ ūrdhvapātaneṣu

Compound ūrdhvapātana -

Adverb -ūrdhvapātanam -ūrdhvapātanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria