Declension table of ?ūrdhvapṛśni_ā

Deva

FeminineSingularDualPlural
Nominativeūrdhvapṛśni_ā ūrdhvapṛśni_e ūrdhvapṛśni_āḥ
Vocativeūrdhvapṛśni_e ūrdhvapṛśni_e ūrdhvapṛśni_āḥ
Accusativeūrdhvapṛśni_ām ūrdhvapṛśni_e ūrdhvapṛśni_āḥ
Instrumentalūrdhvapṛśni_ayā ūrdhvapṛśni_ābhyām ūrdhvapṛśni_ābhiḥ
Dativeūrdhvapṛśni_āyai ūrdhvapṛśni_ābhyām ūrdhvapṛśni_ābhyaḥ
Ablativeūrdhvapṛśni_āyāḥ ūrdhvapṛśni_ābhyām ūrdhvapṛśni_ābhyaḥ
Genitiveūrdhvapṛśni_āyāḥ ūrdhvapṛśni_ayoḥ ūrdhvapṛśni_ānām
Locativeūrdhvapṛśni_āyām ūrdhvapṛśni_ayoḥ ūrdhvapṛśni_āsu

Adverb -ūrdhvapṛśni_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria