Declension table of ?ūrdhvapṛśni

Deva

NeuterSingularDualPlural
Nominativeūrdhvapṛśni ūrdhvapṛśninī ūrdhvapṛśnīni
Vocativeūrdhvapṛśni ūrdhvapṛśninī ūrdhvapṛśnīni
Accusativeūrdhvapṛśni ūrdhvapṛśninī ūrdhvapṛśnīni
Instrumentalūrdhvapṛśninā ūrdhvapṛśnibhyām ūrdhvapṛśnibhiḥ
Dativeūrdhvapṛśnine ūrdhvapṛśnibhyām ūrdhvapṛśnibhyaḥ
Ablativeūrdhvapṛśninaḥ ūrdhvapṛśnibhyām ūrdhvapṛśnibhyaḥ
Genitiveūrdhvapṛśninaḥ ūrdhvapṛśninoḥ ūrdhvapṛśnīnām
Locativeūrdhvapṛśnini ūrdhvapṛśninoḥ ūrdhvapṛśniṣu

Compound ūrdhvapṛśni -

Adverb -ūrdhvapṛśni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria