सुबन्तावली ?ऊर्ध्वनभस्

Roma

पुमान्एकद्विबहु
प्रथमाऊर्ध्वनभाः ऊर्ध्वनभसौ ऊर्ध्वनभसः
सम्बोधनम्ऊर्ध्वनभः ऊर्ध्वनभसौ ऊर्ध्वनभसः
द्वितीयाऊर्ध्वनभसम् ऊर्ध्वनभसौ ऊर्ध्वनभसः
तृतीयाऊर्ध्वनभसा ऊर्ध्वनभोभ्याम् ऊर्ध्वनभोभिः
चतुर्थीऊर्ध्वनभसे ऊर्ध्वनभोभ्याम् ऊर्ध्वनभोभ्यः
पञ्चमीऊर्ध्वनभसः ऊर्ध्वनभोभ्याम् ऊर्ध्वनभोभ्यः
षष्ठीऊर्ध्वनभसः ऊर्ध्वनभसोः ऊर्ध्वनभसाम्
सप्तमीऊर्ध्वनभसि ऊर्ध्वनभसोः ऊर्ध्वनभःसु

समास ऊर्ध्वनभस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria