सुबन्तावली ?ऊर्ध्वनापित

Roma

पुमान्एकद्विबहु
प्रथमाऊर्ध्वनापितः ऊर्ध्वनापितौ ऊर्ध्वनापिताः
सम्बोधनम्ऊर्ध्वनापित ऊर्ध्वनापितौ ऊर्ध्वनापिताः
द्वितीयाऊर्ध्वनापितम् ऊर्ध्वनापितौ ऊर्ध्वनापितान्
तृतीयाऊर्ध्वनापितेन ऊर्ध्वनापिताभ्याम् ऊर्ध्वनापितैः ऊर्ध्वनापितेभिः
चतुर्थीऊर्ध्वनापिताय ऊर्ध्वनापिताभ्याम् ऊर्ध्वनापितेभ्यः
पञ्चमीऊर्ध्वनापितात् ऊर्ध्वनापिताभ्याम् ऊर्ध्वनापितेभ्यः
षष्ठीऊर्ध्वनापितस्य ऊर्ध्वनापितयोः ऊर्ध्वनापितानाम्
सप्तमीऊर्ध्वनापिते ऊर्ध्वनापितयोः ऊर्ध्वनापितेषु

समास ऊर्ध्वनापित

अव्यय ॰ऊर्ध्वनापितम् ॰ऊर्ध्वनापितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria